MTM A 958-12 Bhuvaneśvarīkavaca and Ulkādevīstotra

Manuscript culture infobox

Filmed in: A 958/12
Title: (Trailokyamaṅgalanāma)Bhuvaneśvarīkavaca
Dimensions: 20.5 x 9.5 cm x 5 folios
Material: thyāsaphu
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date: VS 1939
Acc No.: NAK 6/1501
Remarks:

MTM Reel No. A 958/12

Inventory No. 81435–81436

Title Bhuvaneśvarīkavaca and Ulkādevīstotra

Remarks according to the colophon, the text are extracted from Rudrayāmala and Merutantra serially

Author

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 20.5 x 9.5 cm

Binding Hole(s)

Folios 7

Lines per Folio 5–7

Foliation none

Scribe

Date of Copying VS 1939

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 6/1501

Manuscript Features

There are two texts in the manuscript: 1. Bhuvaneśvarīkavaca 2. Ulkādevīstotra

Excerpts

Beginning

śrīgaṇeśāya namaḥ || ||


śrīdevy uvāca || ||


deveśabhuvanaśvaryāyā yā vidyā prakāśitā ||

śrutāś cādhigatāḥ sarvā(!) śrotum icchāmi sāmpratam || 1 ||


trailokyamaṅalan nāma kavacaṃ yat prarāditam(!) ||

tatvānām uttamaṃ tatvaṃ sārajñānāmṛtaṃ śivam || 2 ||


śrī īśvara uvāca ||


śṛṇu pārvati vakṣāmi sāvadhānāvadhāraye ||

trailokyamaṅgalaṃ nāma kavacaṃ maṃtravigraham || 3 || (exp. 2t1–5)


End

vāgīśvarī varā bhadrā bhavānī bhūtanāśinī ||

muktidā rogahartā ca oṁkārabījarūpinī(!) || 9 ||


aparṇā girījā kālī śmaśānālayavāśinī ||

śivaprīyā mahācaṇḍī caṃḍeśvaraprapūjitāḥ || 10 ||


ity etat paramaṃ guhyaṃ ⟨m⟩ulkādevyā[ḥ] stavaṃ śivaṃ ||

ādhīvyādhīharaṃ puṇyaṃ triṣu lokeṣu durllabhaṃ || 11 ||


nepālasthāpanā(!) dadyād dadyād sarvasvadāyine ||

nābhaktāya nindakāya krurāya bheṣadhāriṇe || 12 ||


gurūbhaktāya śāṃtāya devībhaktiparāya ca ||

deyaṃ ca stotraṃ rājaṃtu satyaṃ satyaṃ na śa(!)sa(!)yaḥ || 13 ||(exp. 7t2–7b4)


«Sub- Colophon»


iti śrīrudrayāmale devīśvarasaṃvāde trailokyamaṅgalanāma bhuvaneśvarīkavacaṃ samāptam || || śubham || || śrībhuvaneśvarīsa(!)raṇaṃ (exp. 5b6–7)


Colophon

iti śrīmerutaṃtre kailāśaṣaṣḍe śrīmat ulkādevyā[s] stotraṃ samāptaṃ || || svasti śrīvikramasamvat 1939 sālamitī caitra su(!)di roja 5 taddine idaṃ pustakam liṣitaṃ su(!)bham || || śrīsā(!)radāmātāsa(!)raṇa(!) || || (exp. 7b4–6)


Microfilm Details

Reel No. A 958/12

Date of Filming 22-10-1984

Exposures 9

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by AP

Date 05-06-2012

Bibliography