MTM A 958-12 Bhuvaneśvarīkavaca and Ulkādevīstotra
Manuscript culture infobox
Filmed in: A 958/12
Title: (Trailokyamaṅgalanāma)Bhuvaneśvarīkavaca
Dimensions: 20.5 x 9.5 cm x 5 folios
Material: thyāsaphu
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date: VS 1939
Acc No.: NAK 6/1501
Remarks:
MTM Reel No. A 958/12
Inventory No. 81435–81436
Title Bhuvaneśvarīkavaca and Ulkādevīstotra
Remarks according to the colophon, the text are extracted from Rudrayāmala and Merutantra serially
Author
Subject Stotra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 20.5 x 9.5 cm
Binding Hole(s)
Folios 7
Lines per Folio 5–7
Foliation none
Scribe
Date of Copying VS 1939
Place of Copying
King
Donor
Owner/Deliverer
Place of Deposit NAK
Accession No. 6/1501
Manuscript Features
There are two texts in the manuscript: 1. Bhuvaneśvarīkavaca 2. Ulkādevīstotra
Excerpts
Beginning
śrīgaṇeśāya namaḥ || ||
śrīdevy uvāca || ||
deveśabhuvanaśvaryāyā yā vidyā prakāśitā ||
śrutāś cādhigatāḥ sarvā(!) śrotum icchāmi sāmpratam || 1 ||
trailokyamaṅalan nāma kavacaṃ yat prarāditam(!) ||
tatvānām uttamaṃ tatvaṃ sārajñānāmṛtaṃ śivam || 2 ||
śrī īśvara uvāca ||
śṛṇu pārvati vakṣāmi sāvadhānāvadhāraye ||
trailokyamaṅgalaṃ nāma kavacaṃ maṃtravigraham || 3 || (exp. 2t1–5)
End
vāgīśvarī varā bhadrā bhavānī bhūtanāśinī ||
muktidā rogahartā ca oṁkārabījarūpinī(!) || 9 ||
aparṇā girījā kālī śmaśānālayavāśinī ||
śivaprīyā mahācaṇḍī caṃḍeśvaraprapūjitāḥ || 10 ||
ity etat paramaṃ guhyaṃ ⟨m⟩ulkādevyā[ḥ] stavaṃ śivaṃ ||
ādhīvyādhīharaṃ puṇyaṃ triṣu lokeṣu durllabhaṃ || 11 ||
nepālasthāpanā(!) dadyād dadyād sarvasvadāyine ||
nābhaktāya nindakāya krurāya bheṣadhāriṇe || 12 ||
gurūbhaktāya śāṃtāya devībhaktiparāya ca ||
deyaṃ ca stotraṃ rājaṃtu satyaṃ satyaṃ na śa(!)sa(!)yaḥ || 13 ||(exp. 7t2–7b4)
«Sub- Colophon»
iti śrīrudrayāmale devīśvarasaṃvāde trailokyamaṅgalanāma bhuvaneśvarīkavacaṃ samāptam || || śubham || || śrībhuvaneśvarīsa(!)raṇaṃ (exp. 5b6–7)
Colophon
iti śrīmerutaṃtre kailāśaṣaṣḍe śrīmat ulkādevyā[s] stotraṃ samāptaṃ || || svasti śrīvikramasamvat 1939 sālamitī caitra su(!)di roja 5 taddine idaṃ pustakam liṣitaṃ su(!)bham || || śrīsā(!)radāmātāsa(!)raṇa(!) || || (exp. 7b4–6)
Microfilm Details
Reel No. A 958/12
Date of Filming 22-10-1984
Exposures 9
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by AP
Date 05-06-2012
Bibliography